The best Side of bhairav kavach

Wiki Article

व्रत-कथा-वेद-पुराण-ज्योतिष-कर्मकाण्ड-वास्तुशास्त्र-योगशास्त्र

संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः



ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।





कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ here ८॥

Report this wiki page